Declension table of ?avalaṅghitā

Deva

FeminineSingularDualPlural
Nominativeavalaṅghitā avalaṅghite avalaṅghitāḥ
Vocativeavalaṅghite avalaṅghite avalaṅghitāḥ
Accusativeavalaṅghitām avalaṅghite avalaṅghitāḥ
Instrumentalavalaṅghitayā avalaṅghitābhyām avalaṅghitābhiḥ
Dativeavalaṅghitāyai avalaṅghitābhyām avalaṅghitābhyaḥ
Ablativeavalaṅghitāyāḥ avalaṅghitābhyām avalaṅghitābhyaḥ
Genitiveavalaṅghitāyāḥ avalaṅghitayoḥ avalaṅghitānām
Locativeavalaṅghitāyām avalaṅghitayoḥ avalaṅghitāsu

Adverb -avalaṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria