Declension table of ?avakuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeavakuṇṭhitā avakuṇṭhite avakuṇṭhitāḥ
Vocativeavakuṇṭhite avakuṇṭhite avakuṇṭhitāḥ
Accusativeavakuṇṭhitām avakuṇṭhite avakuṇṭhitāḥ
Instrumentalavakuṇṭhitayā avakuṇṭhitābhyām avakuṇṭhitābhiḥ
Dativeavakuṇṭhitāyai avakuṇṭhitābhyām avakuṇṭhitābhyaḥ
Ablativeavakuṇṭhitāyāḥ avakuṇṭhitābhyām avakuṇṭhitābhyaḥ
Genitiveavakuṇṭhitāyāḥ avakuṇṭhitayoḥ avakuṇṭhitānām
Locativeavakuṇṭhitāyām avakuṇṭhitayoḥ avakuṇṭhitāsu

Adverb -avakuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria