Declension table of ?avakuṇṭhana

Deva

NeuterSingularDualPlural
Nominativeavakuṇṭhanam avakuṇṭhane avakuṇṭhanāni
Vocativeavakuṇṭhana avakuṇṭhane avakuṇṭhanāni
Accusativeavakuṇṭhanam avakuṇṭhane avakuṇṭhanāni
Instrumentalavakuṇṭhanena avakuṇṭhanābhyām avakuṇṭhanaiḥ
Dativeavakuṇṭhanāya avakuṇṭhanābhyām avakuṇṭhanebhyaḥ
Ablativeavakuṇṭhanāt avakuṇṭhanābhyām avakuṇṭhanebhyaḥ
Genitiveavakuṇṭhanasya avakuṇṭhanayoḥ avakuṇṭhanānām
Locativeavakuṇṭhane avakuṇṭhanayoḥ avakuṇṭhaneṣu

Compound avakuṇṭhana -

Adverb -avakuṇṭhanam -avakuṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria