Declension table of ?avakrośa

Deva

MasculineSingularDualPlural
Nominativeavakrośaḥ avakrośau avakrośāḥ
Vocativeavakrośa avakrośau avakrośāḥ
Accusativeavakrośam avakrośau avakrośān
Instrumentalavakrośena avakrośābhyām avakrośaiḥ avakrośebhiḥ
Dativeavakrośāya avakrośābhyām avakrośebhyaḥ
Ablativeavakrośāt avakrośābhyām avakrośebhyaḥ
Genitiveavakrośasya avakrośayoḥ avakrośānām
Locativeavakrośe avakrośayoḥ avakrośeṣu

Compound avakrośa -

Adverb -avakrośam -avakrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria