Declension table of ?avakranda

Deva

MasculineSingularDualPlural
Nominativeavakrandaḥ avakrandau avakrandāḥ
Vocativeavakranda avakrandau avakrandāḥ
Accusativeavakrandam avakrandau avakrandān
Instrumentalavakrandena avakrandābhyām avakrandaiḥ avakrandebhiḥ
Dativeavakrandāya avakrandābhyām avakrandebhyaḥ
Ablativeavakrandāt avakrandābhyām avakrandebhyaḥ
Genitiveavakrandasya avakrandayoḥ avakrandānām
Locativeavakrande avakrandayoḥ avakrandeṣu

Compound avakranda -

Adverb -avakrandam -avakrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria