Declension table of ?avakīrṇajaṭābhārā

Deva

FeminineSingularDualPlural
Nominativeavakīrṇajaṭābhārā avakīrṇajaṭābhāre avakīrṇajaṭābhārāḥ
Vocativeavakīrṇajaṭābhāre avakīrṇajaṭābhāre avakīrṇajaṭābhārāḥ
Accusativeavakīrṇajaṭābhārām avakīrṇajaṭābhāre avakīrṇajaṭābhārāḥ
Instrumentalavakīrṇajaṭābhārayā avakīrṇajaṭābhārābhyām avakīrṇajaṭābhārābhiḥ
Dativeavakīrṇajaṭābhārāyai avakīrṇajaṭābhārābhyām avakīrṇajaṭābhārābhyaḥ
Ablativeavakīrṇajaṭābhārāyāḥ avakīrṇajaṭābhārābhyām avakīrṇajaṭābhārābhyaḥ
Genitiveavakīrṇajaṭābhārāyāḥ avakīrṇajaṭābhārayoḥ avakīrṇajaṭābhārāṇām
Locativeavakīrṇajaṭābhārāyām avakīrṇajaṭābhārayoḥ avakīrṇajaṭābhārāsu

Adverb -avakīrṇajaṭābhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria