Declension table of ?avakāśavat

Deva

MasculineSingularDualPlural
Nominativeavakāśavān avakāśavantau avakāśavantaḥ
Vocativeavakāśavan avakāśavantau avakāśavantaḥ
Accusativeavakāśavantam avakāśavantau avakāśavataḥ
Instrumentalavakāśavatā avakāśavadbhyām avakāśavadbhiḥ
Dativeavakāśavate avakāśavadbhyām avakāśavadbhyaḥ
Ablativeavakāśavataḥ avakāśavadbhyām avakāśavadbhyaḥ
Genitiveavakāśavataḥ avakāśavatoḥ avakāśavatām
Locativeavakāśavati avakāśavatoḥ avakāśavatsu

Compound avakāśavat -

Adverb -avakāśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria