Declension table of ?avakāśadā

Deva

FeminineSingularDualPlural
Nominativeavakāśadā avakāśade avakāśadāḥ
Vocativeavakāśade avakāśade avakāśadāḥ
Accusativeavakāśadām avakāśade avakāśadāḥ
Instrumentalavakāśadayā avakāśadābhyām avakāśadābhiḥ
Dativeavakāśadāyai avakāśadābhyām avakāśadābhyaḥ
Ablativeavakāśadāyāḥ avakāśadābhyām avakāśadābhyaḥ
Genitiveavakāśadāyāḥ avakāśadayoḥ avakāśadānām
Locativeavakāśadāyām avakāśadayoḥ avakāśadāsu

Adverb -avakāśadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria