Declension table of ?avakāda

Deva

NeuterSingularDualPlural
Nominativeavakādam avakāde avakādāni
Vocativeavakāda avakāde avakādāni
Accusativeavakādam avakāde avakādāni
Instrumentalavakādena avakādābhyām avakādaiḥ
Dativeavakādāya avakādābhyām avakādebhyaḥ
Ablativeavakādāt avakādābhyām avakādebhyaḥ
Genitiveavakādasya avakādayoḥ avakādānām
Locativeavakāde avakādayoḥ avakādeṣu

Compound avakāda -

Adverb -avakādam -avakādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria