Declension table of ?avakṣīṇā

Deva

FeminineSingularDualPlural
Nominativeavakṣīṇā avakṣīṇe avakṣīṇāḥ
Vocativeavakṣīṇe avakṣīṇe avakṣīṇāḥ
Accusativeavakṣīṇām avakṣīṇe avakṣīṇāḥ
Instrumentalavakṣīṇayā avakṣīṇābhyām avakṣīṇābhiḥ
Dativeavakṣīṇāyai avakṣīṇābhyām avakṣīṇābhyaḥ
Ablativeavakṣīṇāyāḥ avakṣīṇābhyām avakṣīṇābhyaḥ
Genitiveavakṣīṇāyāḥ avakṣīṇayoḥ avakṣīṇānām
Locativeavakṣīṇāyām avakṣīṇayoḥ avakṣīṇāsu

Adverb -avakṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria