Declension table of ?avakṣīṇa

Deva

NeuterSingularDualPlural
Nominativeavakṣīṇam avakṣīṇe avakṣīṇāni
Vocativeavakṣīṇa avakṣīṇe avakṣīṇāni
Accusativeavakṣīṇam avakṣīṇe avakṣīṇāni
Instrumentalavakṣīṇena avakṣīṇābhyām avakṣīṇaiḥ
Dativeavakṣīṇāya avakṣīṇābhyām avakṣīṇebhyaḥ
Ablativeavakṣīṇāt avakṣīṇābhyām avakṣīṇebhyaḥ
Genitiveavakṣīṇasya avakṣīṇayoḥ avakṣīṇānām
Locativeavakṣīṇe avakṣīṇayoḥ avakṣīṇeṣu

Compound avakṣīṇa -

Adverb -avakṣīṇam -avakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria