Declension table of ?avakṣaya

Deva

MasculineSingularDualPlural
Nominativeavakṣayaḥ avakṣayau avakṣayāḥ
Vocativeavakṣaya avakṣayau avakṣayāḥ
Accusativeavakṣayam avakṣayau avakṣayān
Instrumentalavakṣayeṇa avakṣayābhyām avakṣayaiḥ avakṣayebhiḥ
Dativeavakṣayāya avakṣayābhyām avakṣayebhyaḥ
Ablativeavakṣayāt avakṣayābhyām avakṣayebhyaḥ
Genitiveavakṣayasya avakṣayayoḥ avakṣayāṇām
Locativeavakṣaye avakṣayayoḥ avakṣayeṣu

Compound avakṣaya -

Adverb -avakṣayam -avakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria