Declension table of ?avakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeavakṛṣṭā avakṛṣṭe avakṛṣṭāḥ
Vocativeavakṛṣṭe avakṛṣṭe avakṛṣṭāḥ
Accusativeavakṛṣṭām avakṛṣṭe avakṛṣṭāḥ
Instrumentalavakṛṣṭayā avakṛṣṭābhyām avakṛṣṭābhiḥ
Dativeavakṛṣṭāyai avakṛṣṭābhyām avakṛṣṭābhyaḥ
Ablativeavakṛṣṭāyāḥ avakṛṣṭābhyām avakṛṣṭābhyaḥ
Genitiveavakṛṣṭāyāḥ avakṛṣṭayoḥ avakṛṣṭānām
Locativeavakṛṣṭāyām avakṛṣṭayoḥ avakṛṣṭāsu

Adverb -avakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria