Declension table of ?avakḷptā

Deva

FeminineSingularDualPlural
Nominativeavakḷptā avakḷpte avakḷptāḥ
Vocativeavakḷpte avakḷpte avakḷptāḥ
Accusativeavakḷptām avakḷpte avakḷptāḥ
Instrumentalavakḷptayā avakḷptābhyām avakḷptābhiḥ
Dativeavakḷptāyai avakḷptābhyām avakḷptābhyaḥ
Ablativeavakḷptāyāḥ avakḷptābhyām avakḷptābhyaḥ
Genitiveavakḷptāyāḥ avakḷptayoḥ avakḷptānām
Locativeavakḷptāyām avakḷptayoḥ avakḷptāsu

Adverb -avakḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria