Declension table of ?avajñopahata

Deva

NeuterSingularDualPlural
Nominativeavajñopahatam avajñopahate avajñopahatāni
Vocativeavajñopahata avajñopahate avajñopahatāni
Accusativeavajñopahatam avajñopahate avajñopahatāni
Instrumentalavajñopahatena avajñopahatābhyām avajñopahataiḥ
Dativeavajñopahatāya avajñopahatābhyām avajñopahatebhyaḥ
Ablativeavajñopahatāt avajñopahatābhyām avajñopahatebhyaḥ
Genitiveavajñopahatasya avajñopahatayoḥ avajñopahatānām
Locativeavajñopahate avajñopahatayoḥ avajñopahateṣu

Compound avajñopahata -

Adverb -avajñopahatam -avajñopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria