Declension table of ?avajñāta

Deva

MasculineSingularDualPlural
Nominativeavajñātaḥ avajñātau avajñātāḥ
Vocativeavajñāta avajñātau avajñātāḥ
Accusativeavajñātam avajñātau avajñātān
Instrumentalavajñātena avajñātābhyām avajñātaiḥ avajñātebhiḥ
Dativeavajñātāya avajñātābhyām avajñātebhyaḥ
Ablativeavajñātāt avajñātābhyām avajñātebhyaḥ
Genitiveavajñātasya avajñātayoḥ avajñātānām
Locativeavajñāte avajñātayoḥ avajñāteṣu

Compound avajñāta -

Adverb -avajñātam -avajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria