Declension table of ?avajvalana

Deva

NeuterSingularDualPlural
Nominativeavajvalanam avajvalane avajvalanāni
Vocativeavajvalana avajvalane avajvalanāni
Accusativeavajvalanam avajvalane avajvalanāni
Instrumentalavajvalanena avajvalanābhyām avajvalanaiḥ
Dativeavajvalanāya avajvalanābhyām avajvalanebhyaḥ
Ablativeavajvalanāt avajvalanābhyām avajvalanebhyaḥ
Genitiveavajvalanasya avajvalanayoḥ avajvalanānām
Locativeavajvalane avajvalanayoḥ avajvalaneṣu

Compound avajvalana -

Adverb -avajvalanam -avajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria