Declension table of ?avajihva

Deva

NeuterSingularDualPlural
Nominativeavajihvam avajihve avajihvāni
Vocativeavajihva avajihve avajihvāni
Accusativeavajihvam avajihve avajihvāni
Instrumentalavajihvena avajihvābhyām avajihvaiḥ
Dativeavajihvāya avajihvābhyām avajihvebhyaḥ
Ablativeavajihvāt avajihvābhyām avajihvebhyaḥ
Genitiveavajihvasya avajihvayoḥ avajihvānām
Locativeavajihve avajihvayoḥ avajihveṣu

Compound avajihva -

Adverb -avajihvam -avajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria