Declension table of ?avajaya

Deva

MasculineSingularDualPlural
Nominativeavajayaḥ avajayau avajayāḥ
Vocativeavajaya avajayau avajayāḥ
Accusativeavajayam avajayau avajayān
Instrumentalavajayena avajayābhyām avajayaiḥ avajayebhiḥ
Dativeavajayāya avajayābhyām avajayebhyaḥ
Ablativeavajayāt avajayābhyām avajayebhyaḥ
Genitiveavajayasya avajayayoḥ avajayānām
Locativeavajaye avajayayoḥ avajayeṣu

Compound avajaya -

Adverb -avajayam -avajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria