Declension table of ?avairahatya

Deva

NeuterSingularDualPlural
Nominativeavairahatyam avairahatye avairahatyāni
Vocativeavairahatya avairahatye avairahatyāni
Accusativeavairahatyam avairahatye avairahatyāni
Instrumentalavairahatyena avairahatyābhyām avairahatyaiḥ
Dativeavairahatyāya avairahatyābhyām avairahatyebhyaḥ
Ablativeavairahatyāt avairahatyābhyām avairahatyebhyaḥ
Genitiveavairahatyasya avairahatyayoḥ avairahatyānām
Locativeavairahatye avairahatyayoḥ avairahatyeṣu

Compound avairahatya -

Adverb -avairahatyam -avairahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria