Declension table of ?avaidya

Deva

MasculineSingularDualPlural
Nominativeavaidyaḥ avaidyau avaidyāḥ
Vocativeavaidya avaidyau avaidyāḥ
Accusativeavaidyam avaidyau avaidyān
Instrumentalavaidyena avaidyābhyām avaidyaiḥ avaidyebhiḥ
Dativeavaidyāya avaidyābhyām avaidyebhyaḥ
Ablativeavaidyāt avaidyābhyām avaidyebhyaḥ
Genitiveavaidyasya avaidyayoḥ avaidyānām
Locativeavaidye avaidyayoḥ avaidyeṣu

Compound avaidya -

Adverb -avaidyam -avaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria