Declension table of ?avaiṣamya

Deva

NeuterSingularDualPlural
Nominativeavaiṣamyam avaiṣamye avaiṣamyāṇi
Vocativeavaiṣamya avaiṣamye avaiṣamyāṇi
Accusativeavaiṣamyam avaiṣamye avaiṣamyāṇi
Instrumentalavaiṣamyeṇa avaiṣamyābhyām avaiṣamyaiḥ
Dativeavaiṣamyāya avaiṣamyābhyām avaiṣamyebhyaḥ
Ablativeavaiṣamyāt avaiṣamyābhyām avaiṣamyebhyaḥ
Genitiveavaiṣamyasya avaiṣamyayoḥ avaiṣamyāṇām
Locativeavaiṣamye avaiṣamyayoḥ avaiṣamyeṣu

Compound avaiṣamya -

Adverb -avaiṣamyam -avaiṣamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria