Declension table of ?avahitapāṇi

Deva

MasculineSingularDualPlural
Nominativeavahitapāṇiḥ avahitapāṇī avahitapāṇayaḥ
Vocativeavahitapāṇe avahitapāṇī avahitapāṇayaḥ
Accusativeavahitapāṇim avahitapāṇī avahitapāṇīn
Instrumentalavahitapāṇinā avahitapāṇibhyām avahitapāṇibhiḥ
Dativeavahitapāṇaye avahitapāṇibhyām avahitapāṇibhyaḥ
Ablativeavahitapāṇeḥ avahitapāṇibhyām avahitapāṇibhyaḥ
Genitiveavahitapāṇeḥ avahitapāṇyoḥ avahitapāṇīnām
Locativeavahitapāṇau avahitapāṇyoḥ avahitapāṇiṣu

Compound avahitapāṇi -

Adverb -avahitapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria