Declension table of ?avahitāñjali

Deva

MasculineSingularDualPlural
Nominativeavahitāñjaliḥ avahitāñjalī avahitāñjalayaḥ
Vocativeavahitāñjale avahitāñjalī avahitāñjalayaḥ
Accusativeavahitāñjalim avahitāñjalī avahitāñjalīn
Instrumentalavahitāñjalinā avahitāñjalibhyām avahitāñjalibhiḥ
Dativeavahitāñjalaye avahitāñjalibhyām avahitāñjalibhyaḥ
Ablativeavahitāñjaleḥ avahitāñjalibhyām avahitāñjalibhyaḥ
Genitiveavahitāñjaleḥ avahitāñjalyoḥ avahitāñjalīnām
Locativeavahitāñjalau avahitāñjalyoḥ avahitāñjaliṣu

Compound avahitāñjali -

Adverb -avahitāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria