Declension table of ?avahata

Deva

MasculineSingularDualPlural
Nominativeavahataḥ avahatau avahatāḥ
Vocativeavahata avahatau avahatāḥ
Accusativeavahatam avahatau avahatān
Instrumentalavahatena avahatābhyām avahataiḥ avahatebhiḥ
Dativeavahatāya avahatābhyām avahatebhyaḥ
Ablativeavahatāt avahatābhyām avahatebhyaḥ
Genitiveavahatasya avahatayoḥ avahatānām
Locativeavahate avahatayoḥ avahateṣu

Compound avahata -

Adverb -avahatam -avahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria