Declension table of ?avahṛta

Deva

NeuterSingularDualPlural
Nominativeavahṛtam avahṛte avahṛtāni
Vocativeavahṛta avahṛte avahṛtāni
Accusativeavahṛtam avahṛte avahṛtāni
Instrumentalavahṛtena avahṛtābhyām avahṛtaiḥ
Dativeavahṛtāya avahṛtābhyām avahṛtebhyaḥ
Ablativeavahṛtāt avahṛtābhyām avahṛtebhyaḥ
Genitiveavahṛtasya avahṛtayoḥ avahṛtānām
Locativeavahṛte avahṛtayoḥ avahṛteṣu

Compound avahṛta -

Adverb -avahṛtam -avahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria