Declension table of avagraha

Deva

MasculineSingularDualPlural
Nominativeavagrahaḥ avagrahau avagrahāḥ
Vocativeavagraha avagrahau avagrahāḥ
Accusativeavagraham avagrahau avagrahān
Instrumentalavagraheṇa avagrahābhyām avagrahaiḥ avagrahebhiḥ
Dativeavagrahāya avagrahābhyām avagrahebhyaḥ
Ablativeavagrahāt avagrahābhyām avagrahebhyaḥ
Genitiveavagrahasya avagrahayoḥ avagrahāṇām
Locativeavagrahe avagrahayoḥ avagraheṣu

Compound avagraha -

Adverb -avagraham -avagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria