Declension table of avagīrṇa

Deva

MasculineSingularDualPlural
Nominativeavagīrṇaḥ avagīrṇau avagīrṇāḥ
Vocativeavagīrṇa avagīrṇau avagīrṇāḥ
Accusativeavagīrṇam avagīrṇau avagīrṇān
Instrumentalavagīrṇena avagīrṇābhyām avagīrṇaiḥ avagīrṇebhiḥ
Dativeavagīrṇāya avagīrṇābhyām avagīrṇebhyaḥ
Ablativeavagīrṇāt avagīrṇābhyām avagīrṇebhyaḥ
Genitiveavagīrṇasya avagīrṇayoḥ avagīrṇānām
Locativeavagīrṇe avagīrṇayoḥ avagīrṇeṣu

Compound avagīrṇa -

Adverb -avagīrṇam -avagīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria