Declension table of ?avaghūrṇitā

Deva

FeminineSingularDualPlural
Nominativeavaghūrṇitā avaghūrṇite avaghūrṇitāḥ
Vocativeavaghūrṇite avaghūrṇite avaghūrṇitāḥ
Accusativeavaghūrṇitām avaghūrṇite avaghūrṇitāḥ
Instrumentalavaghūrṇitayā avaghūrṇitābhyām avaghūrṇitābhiḥ
Dativeavaghūrṇitāyai avaghūrṇitābhyām avaghūrṇitābhyaḥ
Ablativeavaghūrṇitāyāḥ avaghūrṇitābhyām avaghūrṇitābhyaḥ
Genitiveavaghūrṇitāyāḥ avaghūrṇitayoḥ avaghūrṇitānām
Locativeavaghūrṇitāyām avaghūrṇitayoḥ avaghūrṇitāsu

Adverb -avaghūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria