Declension table of ?avaghūrṇita

Deva

MasculineSingularDualPlural
Nominativeavaghūrṇitaḥ avaghūrṇitau avaghūrṇitāḥ
Vocativeavaghūrṇita avaghūrṇitau avaghūrṇitāḥ
Accusativeavaghūrṇitam avaghūrṇitau avaghūrṇitān
Instrumentalavaghūrṇitena avaghūrṇitābhyām avaghūrṇitaiḥ avaghūrṇitebhiḥ
Dativeavaghūrṇitāya avaghūrṇitābhyām avaghūrṇitebhyaḥ
Ablativeavaghūrṇitāt avaghūrṇitābhyām avaghūrṇitebhyaḥ
Genitiveavaghūrṇitasya avaghūrṇitayoḥ avaghūrṇitānām
Locativeavaghūrṇite avaghūrṇitayoḥ avaghūrṇiteṣu

Compound avaghūrṇita -

Adverb -avaghūrṇitam -avaghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria