Declension table of ?avaghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeavaghuṣṭam avaghuṣṭe avaghuṣṭāni
Vocativeavaghuṣṭa avaghuṣṭe avaghuṣṭāni
Accusativeavaghuṣṭam avaghuṣṭe avaghuṣṭāni
Instrumentalavaghuṣṭena avaghuṣṭābhyām avaghuṣṭaiḥ
Dativeavaghuṣṭāya avaghuṣṭābhyām avaghuṣṭebhyaḥ
Ablativeavaghuṣṭāt avaghuṣṭābhyām avaghuṣṭebhyaḥ
Genitiveavaghuṣṭasya avaghuṣṭayoḥ avaghuṣṭānām
Locativeavaghuṣṭe avaghuṣṭayoḥ avaghuṣṭeṣu

Compound avaghuṣṭa -

Adverb -avaghuṣṭam -avaghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria