Declension table of ?avaghrāṇa

Deva

NeuterSingularDualPlural
Nominativeavaghrāṇam avaghrāṇe avaghrāṇāni
Vocativeavaghrāṇa avaghrāṇe avaghrāṇāni
Accusativeavaghrāṇam avaghrāṇe avaghrāṇāni
Instrumentalavaghrāṇena avaghrāṇābhyām avaghrāṇaiḥ
Dativeavaghrāṇāya avaghrāṇābhyām avaghrāṇebhyaḥ
Ablativeavaghrāṇāt avaghrāṇābhyām avaghrāṇebhyaḥ
Genitiveavaghrāṇasya avaghrāṇayoḥ avaghrāṇānām
Locativeavaghrāṇe avaghrāṇayoḥ avaghrāṇeṣu

Compound avaghrāṇa -

Adverb -avaghrāṇam -avaghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria