Declension table of ?avaghoṭita

Deva

NeuterSingularDualPlural
Nominativeavaghoṭitam avaghoṭite avaghoṭitāni
Vocativeavaghoṭita avaghoṭite avaghoṭitāni
Accusativeavaghoṭitam avaghoṭite avaghoṭitāni
Instrumentalavaghoṭitena avaghoṭitābhyām avaghoṭitaiḥ
Dativeavaghoṭitāya avaghoṭitābhyām avaghoṭitebhyaḥ
Ablativeavaghoṭitāt avaghoṭitābhyām avaghoṭitebhyaḥ
Genitiveavaghoṭitasya avaghoṭitayoḥ avaghoṭitānām
Locativeavaghoṭite avaghoṭitayoḥ avaghoṭiteṣu

Compound avaghoṭita -

Adverb -avaghoṭitam -avaghoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria