Declension table of ?avaghaṭṭana

Deva

NeuterSingularDualPlural
Nominativeavaghaṭṭanam avaghaṭṭane avaghaṭṭanāni
Vocativeavaghaṭṭana avaghaṭṭane avaghaṭṭanāni
Accusativeavaghaṭṭanam avaghaṭṭane avaghaṭṭanāni
Instrumentalavaghaṭṭanena avaghaṭṭanābhyām avaghaṭṭanaiḥ
Dativeavaghaṭṭanāya avaghaṭṭanābhyām avaghaṭṭanebhyaḥ
Ablativeavaghaṭṭanāt avaghaṭṭanābhyām avaghaṭṭanebhyaḥ
Genitiveavaghaṭṭanasya avaghaṭṭanayoḥ avaghaṭṭanānām
Locativeavaghaṭṭane avaghaṭṭanayoḥ avaghaṭṭaneṣu

Compound avaghaṭṭana -

Adverb -avaghaṭṭanam -avaghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria