Declension table of ?avagathā

Deva

FeminineSingularDualPlural
Nominativeavagathā avagathe avagathāḥ
Vocativeavagathe avagathe avagathāḥ
Accusativeavagathām avagathe avagathāḥ
Instrumentalavagathayā avagathābhyām avagathābhiḥ
Dativeavagathāyai avagathābhyām avagathābhyaḥ
Ablativeavagathāyāḥ avagathābhyām avagathābhyaḥ
Genitiveavagathāyāḥ avagathayoḥ avagathānām
Locativeavagathāyām avagathayoḥ avagathāsu

Adverb -avagatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria