Declension table of ?avagarhita

Deva

MasculineSingularDualPlural
Nominativeavagarhitaḥ avagarhitau avagarhitāḥ
Vocativeavagarhita avagarhitau avagarhitāḥ
Accusativeavagarhitam avagarhitau avagarhitān
Instrumentalavagarhitena avagarhitābhyām avagarhitaiḥ avagarhitebhiḥ
Dativeavagarhitāya avagarhitābhyām avagarhitebhyaḥ
Ablativeavagarhitāt avagarhitābhyām avagarhitebhyaḥ
Genitiveavagarhitasya avagarhitayoḥ avagarhitānām
Locativeavagarhite avagarhitayoḥ avagarhiteṣu

Compound avagarhita -

Adverb -avagarhitam -avagarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria