Declension table of ?avagaminī

Deva

FeminineSingularDualPlural
Nominativeavagaminī avagaminyau avagaminyaḥ
Vocativeavagamini avagaminyau avagaminyaḥ
Accusativeavagaminīm avagaminyau avagaminīḥ
Instrumentalavagaminyā avagaminībhyām avagaminībhiḥ
Dativeavagaminyai avagaminībhyām avagaminībhyaḥ
Ablativeavagaminyāḥ avagaminībhyām avagaminībhyaḥ
Genitiveavagaminyāḥ avagaminyoḥ avagaminīnām
Locativeavagaminyām avagaminyoḥ avagaminīṣu

Compound avagamini - avagaminī -

Adverb -avagamini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria