Declension table of ?avagalita

Deva

MasculineSingularDualPlural
Nominativeavagalitaḥ avagalitau avagalitāḥ
Vocativeavagalita avagalitau avagalitāḥ
Accusativeavagalitam avagalitau avagalitān
Instrumentalavagalitena avagalitābhyām avagalitaiḥ avagalitebhiḥ
Dativeavagalitāya avagalitābhyām avagalitebhyaḥ
Ablativeavagalitāt avagalitābhyām avagalitebhyaḥ
Genitiveavagalitasya avagalitayoḥ avagalitānām
Locativeavagalite avagalitayoḥ avagaliteṣu

Compound avagalita -

Adverb -avagalitam -avagalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria