Declension table of ?avagaditā

Deva

FeminineSingularDualPlural
Nominativeavagaditā avagadite avagaditāḥ
Vocativeavagadite avagadite avagaditāḥ
Accusativeavagaditām avagadite avagaditāḥ
Instrumentalavagaditayā avagaditābhyām avagaditābhiḥ
Dativeavagaditāyai avagaditābhyām avagaditābhyaḥ
Ablativeavagaditāyāḥ avagaditābhyām avagaditābhyaḥ
Genitiveavagaditāyāḥ avagaditayoḥ avagaditānām
Locativeavagaditāyām avagaditayoḥ avagaditāsu

Adverb -avagaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria