Declension table of ?avagāhita

Deva

NeuterSingularDualPlural
Nominativeavagāhitam avagāhite avagāhitāni
Vocativeavagāhita avagāhite avagāhitāni
Accusativeavagāhitam avagāhite avagāhitāni
Instrumentalavagāhitena avagāhitābhyām avagāhitaiḥ
Dativeavagāhitāya avagāhitābhyām avagāhitebhyaḥ
Ablativeavagāhitāt avagāhitābhyām avagāhitebhyaḥ
Genitiveavagāhitasya avagāhitayoḥ avagāhitānām
Locativeavagāhite avagāhitayoḥ avagāhiteṣu

Compound avagāhita -

Adverb -avagāhitam -avagāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria