Declension table of ?avagāṇa

Deva

MasculineSingularDualPlural
Nominativeavagāṇaḥ avagāṇau avagāṇāḥ
Vocativeavagāṇa avagāṇau avagāṇāḥ
Accusativeavagāṇam avagāṇau avagāṇān
Instrumentalavagāṇena avagāṇābhyām avagāṇaiḥ avagāṇebhiḥ
Dativeavagāṇāya avagāṇābhyām avagāṇebhyaḥ
Ablativeavagāṇāt avagāṇābhyām avagāṇebhyaḥ
Genitiveavagāṇasya avagāṇayoḥ avagāṇānām
Locativeavagāṇe avagāṇayoḥ avagāṇeṣu

Compound avagāṇa -

Adverb -avagāṇam -avagāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria