Declension table of ?avagṛhya

Deva

MasculineSingularDualPlural
Nominativeavagṛhyaḥ avagṛhyau avagṛhyāḥ
Vocativeavagṛhya avagṛhyau avagṛhyāḥ
Accusativeavagṛhyam avagṛhyau avagṛhyān
Instrumentalavagṛhyeṇa avagṛhyābhyām avagṛhyaiḥ avagṛhyebhiḥ
Dativeavagṛhyāya avagṛhyābhyām avagṛhyebhyaḥ
Ablativeavagṛhyāt avagṛhyābhyām avagṛhyebhyaḥ
Genitiveavagṛhyasya avagṛhyayoḥ avagṛhyāṇām
Locativeavagṛhye avagṛhyayoḥ avagṛhyeṣu

Compound avagṛhya -

Adverb -avagṛhyam -avagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria