Declension table of ?avadyat

Deva

MasculineSingularDualPlural
Nominativeavadyan avadyantau avadyantaḥ
Vocativeavadyan avadyantau avadyantaḥ
Accusativeavadyantam avadyantau avadyataḥ
Instrumentalavadyatā avadyadbhyām avadyadbhiḥ
Dativeavadyate avadyadbhyām avadyadbhyaḥ
Ablativeavadyataḥ avadyadbhyām avadyadbhyaḥ
Genitiveavadyataḥ avadyatoḥ avadyatām
Locativeavadyati avadyatoḥ avadyatsu

Compound avadyat -

Adverb -avadyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria