Declension table of ?avadhyatā

Deva

FeminineSingularDualPlural
Nominativeavadhyatā avadhyate avadhyatāḥ
Vocativeavadhyate avadhyate avadhyatāḥ
Accusativeavadhyatām avadhyate avadhyatāḥ
Instrumentalavadhyatayā avadhyatābhyām avadhyatābhiḥ
Dativeavadhyatāyai avadhyatābhyām avadhyatābhyaḥ
Ablativeavadhyatāyāḥ avadhyatābhyām avadhyatābhyaḥ
Genitiveavadhyatāyāḥ avadhyatayoḥ avadhyatānām
Locativeavadhyatāyām avadhyatayoḥ avadhyatāsu

Adverb -avadhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria