Declension table of ?avadhyātā

Deva

FeminineSingularDualPlural
Nominativeavadhyātā avadhyāte avadhyātāḥ
Vocativeavadhyāte avadhyāte avadhyātāḥ
Accusativeavadhyātām avadhyāte avadhyātāḥ
Instrumentalavadhyātayā avadhyātābhyām avadhyātābhiḥ
Dativeavadhyātāyai avadhyātābhyām avadhyātābhyaḥ
Ablativeavadhyātāyāḥ avadhyātābhyām avadhyātābhyaḥ
Genitiveavadhyātāyāḥ avadhyātayoḥ avadhyātānām
Locativeavadhyātāyām avadhyātayoḥ avadhyātāsu

Adverb -avadhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria