Declension table of ?avadhvasta

Deva

NeuterSingularDualPlural
Nominativeavadhvastam avadhvaste avadhvastāni
Vocativeavadhvasta avadhvaste avadhvastāni
Accusativeavadhvastam avadhvaste avadhvastāni
Instrumentalavadhvastena avadhvastābhyām avadhvastaiḥ
Dativeavadhvastāya avadhvastābhyām avadhvastebhyaḥ
Ablativeavadhvastāt avadhvastābhyām avadhvastebhyaḥ
Genitiveavadhvastasya avadhvastayoḥ avadhvastānām
Locativeavadhvaste avadhvastayoḥ avadhvasteṣu

Compound avadhvasta -

Adverb -avadhvastam -avadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria