Declension table of ?avadhika

Deva

NeuterSingularDualPlural
Nominativeavadhikam avadhike avadhikāni
Vocativeavadhika avadhike avadhikāni
Accusativeavadhikam avadhike avadhikāni
Instrumentalavadhikena avadhikābhyām avadhikaiḥ
Dativeavadhikāya avadhikābhyām avadhikebhyaḥ
Ablativeavadhikāt avadhikābhyām avadhikebhyaḥ
Genitiveavadhikasya avadhikayoḥ avadhikānām
Locativeavadhike avadhikayoḥ avadhikeṣu

Compound avadhika -

Adverb -avadhikam -avadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria