Declension table of ?avadhika

Deva

MasculineSingularDualPlural
Nominativeavadhikaḥ avadhikau avadhikāḥ
Vocativeavadhika avadhikau avadhikāḥ
Accusativeavadhikam avadhikau avadhikān
Instrumentalavadhikena avadhikābhyām avadhikaiḥ avadhikebhiḥ
Dativeavadhikāya avadhikābhyām avadhikebhyaḥ
Ablativeavadhikāt avadhikābhyām avadhikebhyaḥ
Genitiveavadhikasya avadhikayoḥ avadhikānām
Locativeavadhike avadhikayoḥ avadhikeṣu

Compound avadhika -

Adverb -avadhikam -avadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria