Declension table of ?avadhijñānin

Deva

MasculineSingularDualPlural
Nominativeavadhijñānī avadhijñāninau avadhijñāninaḥ
Vocativeavadhijñānin avadhijñāninau avadhijñāninaḥ
Accusativeavadhijñāninam avadhijñāninau avadhijñāninaḥ
Instrumentalavadhijñāninā avadhijñānibhyām avadhijñānibhiḥ
Dativeavadhijñānine avadhijñānibhyām avadhijñānibhyaḥ
Ablativeavadhijñāninaḥ avadhijñānibhyām avadhijñānibhyaḥ
Genitiveavadhijñāninaḥ avadhijñāninoḥ avadhijñāninām
Locativeavadhijñānini avadhijñāninoḥ avadhijñāniṣu

Compound avadhijñāni -

Adverb -avadhijñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria