Declension table of ?avadhāritinī

Deva

FeminineSingularDualPlural
Nominativeavadhāritinī avadhāritinyau avadhāritinyaḥ
Vocativeavadhāritini avadhāritinyau avadhāritinyaḥ
Accusativeavadhāritinīm avadhāritinyau avadhāritinīḥ
Instrumentalavadhāritinyā avadhāritinībhyām avadhāritinībhiḥ
Dativeavadhāritinyai avadhāritinībhyām avadhāritinībhyaḥ
Ablativeavadhāritinyāḥ avadhāritinībhyām avadhāritinībhyaḥ
Genitiveavadhāritinyāḥ avadhāritinyoḥ avadhāritinīnām
Locativeavadhāritinyām avadhāritinyoḥ avadhāritinīṣu

Compound avadhāritini - avadhāritinī -

Adverb -avadhāritini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria